न वै एकाकित्वं दुःखं, न च मौनं व्यथा भवेत्। यदा शिवः परीक्षेत, तदा प्रेम प्रसूयते॥ Sometimes life feels very quiet. No ...